Tuesday, August 14, 2012

SHUKLA YAJURVEDA SANDHYAVANDHANA VIDHI(ENGLISH)


SHUKLA YAJURVEDA SANDHYAVANDHANA VIDHI
Om Sri Yagnavalkya Paramagurubyo nama:
Sandhyavandanam
Vandeham mangalatmanam basvantam vedavigraham |
Yagnavalkyam munisreshtam jishnum hariharaprabam  ||
Jitendriyam jitakrodham sada dhyanaparayanam |
Anandanilayam vande yoganandamunisvaram ||
Prokshanamantra:
apavitra: pavitro va sarvavastham gato-api va |
ya: smaret pundarikaksham sa bahyabyantara: suchi: ||
Acamanamantra
acyutaya nama: }
anantaya nama:  }                   Take water in the uthirani and drink for
each mantra
govindaya nama: }
(For each of the mantra you have to touch the cheeks, eyes, sides of
the nose, ears, shoulders, first the left side of the cheeks etc and then
right side of the same )
kesava |    (right cheek  with thumb)
narayana |   (left cheek with thumb)
madhava |     (right eye with pavithra finger i.e fourth finger from
thumb)
govinda  |    (left eye with pavithra finger )
vishno  |      (right side of the nose with fore finger)
madhusudana |   (left side of the nose with fore finger)
trivikrama |   (right ear with little finger)
vamana |       (left ear with little finger)
sridhara |       (right shoulder with middle finger )
hrushikesa |    (left shoulder with middle finger)
padmanaba |       (stomach with all five fingers)
damodara |       (head with all five fingers)
Like this do acamanam  twice
Vinayaka stuthi
Om suklambaradharam vishnum sasivarnam chaturbujam |
prasannavadanam dhyayet sarvavignopasantaye |
Lightly tap your fore head with your fists.
Pranayama
Om bu:| Om Buva: | Om suva: | Om maha: | Om jana: | Om tapa: |
Om satyam |
Om | tatsaviturvarenyam | bargo devasya dhimahi | dhiyo yo na:
pracodayath |
Om apo jyotirasa: amrutam brahma burbuvassvarom | (om, om, om)
Sankalpa
adya purvokta evanguna viseshana visishtayam asyam.......
subatithau mamopatta samasta durida kshayadvara Sriparamesvara
prityartham
prata: /sandhyam/ madhyahnikam/ sayam sandhyam - upasye |
apa upasprusya |
om (wipe your hands with water)
Sri kesavaya nama: (touch your head)
Marjanam (purifying oneself)
oum apo hishteti mahamantrasya sindhudvipaRushi:|    (Touch head)
devi gayatri chanda: |                         (touch nose)
apo devata:|                                (touch heart)
marjane viniyoga:|                            (fold hands)
Do prokshanam with water with the mantra given below
oum apo hishta mayobuvastana urje dadhatana| mahe ranaya
cakshase||
yo vassivatamo rasastasya bajayateha na:| usatiriva matara: ||
tasma aram gamama vo yasya kshayaya jinvatha | apo janayatha cana: ||
 Removing papa through pouring water
oum drapadadiveti mahamantrasya drupadaputra: kokilaraja rushi:|
(touch the head)
anushtupchanda:|  (Touch nose)
drupada devata |  (touch heart)
papapurushavisarjane viniyoga: | (fold the hands)
oum drupadadiva mumuchna: svinna: snato maladiva |
putam pavitreNevajyamapa: sundhantu mainasa: ||
(Take water in palm breath out on it and throw water down)
prasanamantra
Do according to the time of the day
Morning
oum suryasca mamanyusca manyupatayasca
manyukrutebya: papebyo rakshantam| yadratrya papamakarisham |
manasa vaca hastabyam | padbyamudarena sisna |
ratristadavalumpatu | yatkinca duritam mayi | idamaham
mamamrutayonau | surye jyotishi juhomi svaha ||
Noon
oum apa: punantu pruthivim | pruthivi puta punatu mam |
punantu  brahmanaspati: |
brahma puta punatumam|
yaduccishtamabojyam | yadva duscaritam mama | sarvam punantu
mamapa: | asatasca pratigrahai svaha |
Evening
oum agnisca mamanyusca manyupatayasca
manyukrutebya: | papebyo rakshantam| yadahna papamakarisham manasa vaca hastabyam | padbyamudarena sisna |
ahastadavalumpatu yatkinca duritam mayi | idamaham
mamamrutayonau | satye jyotishi juhomi svaha ||
Do achmanam as before
Prokshanam again
oum apo hishta mayobuvastana urje dadhatana| mahe ranaya cakshase||
yo vassivatamo rasastasya bajayateha na:| usatiriva matara: ||
tasma aram gamama vo yasya kshayaya jinvatha | apo janayatha ca na: ||
Avarthanam (stirring water in panchapathram)
oum sumitriyana ityasya mantrasya varuNa Rushi: | (Touch head)
trishtup chanda: | (Touch nose)
somo devata | (touch heart)
avartane viniyoga: | (fold hands)
(Stir the water with the following mantra)
oum sumitriyana apa oshadhaya: santu | durmitryastasmai santu | yoyo-asman dveshti yamca vayam dvishma: |
prokshaNam
oum idamapa: pravahata yatkinca duritam mayi |
yadvahapabidudroha yadva sepa utanRutam ||
argyapradanam
argyapradanamahamantrasya visvamitro bagavan Rushi: | (touch
head)
devi gayatri chanda: | (touch nose)
savita paramatma devata | (touch heart)
argyapradane viniyoga: |  (fold hands)
dhyanam
oum vedasaram param jyoti: mulabutam paratparam | hrudistham
sarvabutastham mandalantarvyavasthitam||
vajrayudhasahasrasya sakrutsandhanakaranam|
cintayet paramatmanam apa urdhvam vinikshipet|
argyapradana mantra
oum | burbuvasva: | tatsaviturvarenyam | bargo devasya dhimahi |
dhiyo yo na: pracodayat |
(Do argyam three times in the morning and evening and two times in the noon)
Do pranayamam as before
sankalpam
mamopattasamastaduritakshayadvara sriparamesvara prityartham
prata: samdhyavandana / madhyahnika/
sayam samdhyavandana - kalatitadoshapraya:cittargyam karishye|
oum | burbuvasva: | tatsaviturvarenyam | bargo devasya dhimahi |  dhiyo yo na: pracodayat |
(Do argyam once)
surya darsanam
taccukshu: devahitam purastat sukram uccarat | pasyema
saradassatam jivema saradassatam srunuyama saradassatam ||
With the following mantra touch your heart with water
oum uttishtha devi gantavyam punaragamanaya ca| prasida devi
santushta pravisya hrudayam mama||
Do atma pradakshinam with this mantra
oum burbuvasva: (iti atmanam parita: pradakshinatvena jalam
sravayet)
Invoke Brahman with this mantra
oum asavadityo brahma| brahmaiva satyam | aham brahmasmi|
Do achamanam once
Perform dharpanam with water for the devatas
oum brahmne nama: | oum agnaye nama: | oum pruthivyai nama: |
oum oshadhisyo nama: |
oum vace nama: | oum vacaspataye nama: | oum vishnave nama: |
oum mahadbyo nama: |
oum adbyo nama: | oum apam pataye nama: | oum varunaya nama: |
oum mahate nama: |
mahate karomi | adityam tarpayami | somam tarpayami | angarakam
tarpayami |
budham tarpayami | bruhaspatim tarpayami | sagavantam sukram
tarpayami |
sanaisvaram tarpayami | rahum tarpayami | ketum tarpayami |
kesavam tarpayami | narayanam tarpayami | madhavam tarpayami |
govindam tarpayami | vishnum tarpayami |
madhusudanam tarpayami | trivikram tarpayami | vamanam
tarpayami |
sridharam tarpayami | hsushikesam tarpayami |
padmanasam tarpayami | damodaram tarpayami |
sriksushsam tarpayami tarpayami tarpayami ||
Do achamanam once
Gayatri Japam
Vinayaka stuthi
Om suklambaradharam vishnum sasivarnam chaturbujam |
prasannavadanam dhyayet sarvavignopasantaye |
Lightly tap your fore head with your fists.
Pranayama
Om bu:| Om Buva: | Om suva: | Om maha: | Om jana: | Om tapa: |
Om satyam |
Om | tatsaviturvarenyam | bargo devasya dhimahi | dhiyo yo na:
pracodayath |
Om apo jyotirasa: amrutam brahma burbuvassvarom | (om, om, om)
Sankalpa
adya purvokta evanguna viseshana visishtayam asyam.......
subatithau mamopatta samasta durida kshayadvara Sriparamesvara
prityartham
prata: /sandhyam/ madhyahnikam/ sayam gayatri japam karishye |
apa upasprusya |
om (wipe your hands with water)
Sri kesavaya nama: (touch your head)
namaskara
oumabrahmalokat aseshst slokslokaparvatat|
ye vasanti dvija devastebyo nityam namo nama: ||
namo brahmanyadevaya gobrahmanahitaya ca | jagaddhitaya
krushnaya govindaya namo nama: ||
Asanamantra
asanamantrasya pruthibya: meruprushtarishi: | (touch head)
sutalam canda: | (touch nose)
sri kurmarupi narayano devata | (touch heart)
kurmasane viniyoga: | (fold hands)
pruthvi! tvayr dhruta loka devi! tvam vishnuna dhruta |
tvam ca dharaya mam devi! pavitram kuru casanam ||
ugrabutapisacadya ye ca vai bumidaraka: |
etesham avirodhena japakarmasamarabe |
apasarpantu te buta ye buta bumisamsthita: |
ye buta vignakartara: te nasyantu sivagnayA ||
oum sarngaya cakraya saraya sudarsanaya astraya pat ||
pranavasya parabrahma rushi: | (touch head)
devi gayatri ccanda: | (touch nose)
savita paramatma devata|  (touch heart)
buradisaptavyahrutInam atribrugu kutsa vasishta gautama kasyapa
angirasa rushaya: | (touch hed)
gayatri ushnik anushtubbruhati pangkti trishtub jagatya: candamsi  |
(touch nose)
agnir vayu arka vagisa varuna indravisvedeva devata: | (touch heart)
tat savitur itimantrasya visvamitro bagavan rushi: | (touch head)
devi gayatri ccanda: | (touch nose)
savita paramatma devata | (touch head)
apo jyotiriti mantrasya brahma rushi: | (touch head)
gayatrI ccanda: | (touch nose)
savita paramatma devata | (touch heart)
pranayame viniyoga: | (fold hands)
oum bu: | oum buva: | oum suva: | oum maha: | oum jana: | oum tapa:
| oum satyam |
oum | tatsaviturvarenyam | bargo devasya dhimahi |  dhiyo yo na:
pracodayat |
oum apo jyatirasa: | amrutam brahma burbuvassvarom| (oum oum
oum)
Do pranayamam ten times
ayatvityanuvakasya vamadevarushi: | (touch head)
anushtupccanda: | (touch nose)
gayatri devata | (touch heart)
avahane viniyoga: | (fold hands)
oum ayatu varada devi aksharam brahmasammitam|
gayatrim ccandasam mata idam brahma jushasvana: ||
ojo asi saho asi balamasi brajo asi devanam dhama namasi|
visvamasi visvayu: sarvamasi sarvayu: abiburom -
gayatrim avahayami|
savitrimavahayami|
sarasvatimavahayami|
gayatrya: savitrya: sarasvatya: visvamitro bagavanrushi: | (touch
head)
devigayatri ccanda: | (touch nose)
savita paramatma devata | (touch heart)
Anganyasa
agnirmukam | (touch jaw)
brahma Sira: | (touch forehead)
vishnurhrudayam | (touch heart)
rudra: kavacam | (touch both shoulders)
apa: puccam | (touch back of head)
sangkyayana gotram | (fold hands)
cakshu: pingaksham |
Morning:- raktam varnam karmagnane viniyoga: |
Noon- svetam varnam Atmagnane viniyoga: |
Evening -  krushnam varnam mokshagnane viniyoga: |
karanyasa
tatsaviturbrahmatmane angushtabyam nama: | (slide forefingers of
both hands against respective thumbs from to bottom)
varenyam vishnvatmane tarjanibyam svaha | (slide thumbs against
respective forefingers from top to bottom)
bargo devasya rudratmane madhyamabyam vashat | (slide thumbs
against respective central fingers from top to bottom)
dhimahi isvaratmane anamikabyam hum | (slide thumbs against
respective ring fingers from top to bottom)
dhiyo yo na: sadasivatmane kanishthikabyam vaushat| (slide thumbs
against respective little fingers from top to bottom)
pracodayat sarvatmane karatalakaraprushthabyam pat| (wipe both
palms inside and outside)
hrudayadinyasa
tatsaviturbrahmatmane hrudayaya nama:  | (touch heart)
varenyam vishnvatmane sirase svaha | (touch fore head )
bargo devasya rudratmane sikayai vashat | (touch back of head)
dhimahi isvaratmane kavacaya hum | (touch both shoulders)
dhiyo yo na: sadasivatmane netratrayaya vaushat| (touch eyes)
pracodayat sarvatmane astraya pat| (rotate clockwise right hand
around making sound with middle finger and thumb)
burbuvassvaromiti digbandha: || (rotate right hand as before and then
clap the hands)
dhyanam
muktavidruma hemanila dhavala ccayair mukais trikshanai:
yuktam indukalani baddha makutam tatvartha varnatmikam |
gayatrim varadabaya angkusakasa: subram kapalam gadam
sangkam cakram atharavinda yugalam hastai rvahantim baje | |
Pancha puja
lam pruthivyatmane gandhan dharayami | (Slide both thumbs against
respective small fingers from bottom to top)
ham akasatmane pushpani samarpayami | (slide both forefingers
from top to bottom on respective thumbs from top to bottom)
yam vayvatmane dhupamagrapayami | (slide both thumbs against
respective fore fingers from top to bottom)

ram vahnyatmane dipam darsayami | (slide both thumbs against
respective fore centre from top to bottom)
vam amrutatmane divyamrutamahanaivadyam nivedayami | (slide
both thumbs against respective ring fingers from top to bottom)
sam sarvatmane samastarajopacarandevopacaran samarpayami |
(fold hands)
gayatri mahamantram
oum | burbuvasva: | tat savitur varenyama | bargo devasya dhimahi |
dhiyo yo na: pracodayat|
(Do this japam 108 times)
Do pranayamam once
hrudayadinyasa
tatsaviturbrahmatmane hrudayaya nama:  | (touch heart)
varenyam vishnvatmane sirase svaha | (touch fore head )
bargo devasya rudratmane sikayai vashat | (touch back of head)
dhimahi isvaratmane kavacaya hum | (touch both shoulders)
dhiyo yo na: sadasivatmane netratrayaya vaushat| (touch eyes)
pracodayat sarvatmane astraya pat| (rotate clockwise right hand
around making sound with middle finger and thumb)
burbuvassvaromiti digbandha: || (rotate right hand as before and then
clap the hands)
dhyanam
muktavidruma hemanila dhavala ccayair mukais trikshanai:
yuktam indukalani baddha makutam tatvartha varnatmikam |
gayatrim varadabaya angkusakasa: subram kapalam gadam
sangkam cakram atharavinda yugalam hastai rvahantim baje | |
Pancha puja
lam pruthivyatmane gandhan dharayami | (Slide both thumbs against
respective small fingers from bottom to top)
ham akasatmane pushpani samarpayami | (slide both forefingers
from top to bottom on respective thumbs from top to bottom)
yam vayvatmane dhupamagrapayami | (slide both thumbs against
respective fore fingers from top to bottom)
ram vahnyatmane dipam darsayami | (slide both thumbs against
respective fore centre from top to bottom)
vam amrutatmane divyamrutamahanaivadyam nivedayami | (slide
both thumbs against respective ring fingers from top to bottom)
sam sarvatmane samastarajopacarandevopacaran samarpayami |
(fold hands)
gayatri mahamantram
oum | burbuvasva: | tat savitur varenyama | bargo devasya dhimahi |
dhiyo yo na: pracodayat|
(Do this japam 108 times)
Do pranayamam once
hrudayadinyasa:
tatsaviturbrahmatmane hrudayaya nama:  | (touch heart)
varenyam vishnvatmane sirase svaha | (touch fore head )
bargo devasya rudratmane sikayai vashat | (touch back of head)
dhimahi isvaratmane kavacaya hum | (touch both shoulders)
dhiyo yo na: sadasivatmane netratrayaya vaushat| (touch eyes)
pracodayat sarvatmane astraya pat| (rotate clockwise right hand
around making sound with middle finger and thumb)
burbuvassvaromiti digbandha: || (rotate right hand as before and then
clap the hands)
dhyanam
muktavidruma hemanila dhavala ccayair mukais trikshanai:
yuktam indukalani baddha makutam tatvartha varnatmikam |
gayatrim varadabaya angkusakasa: subram kapalam gadam
sangkam cakram atharavinda yugalam hastai rvahantim baje | |
Pancha puja
lam pruthivyatmane gandhan dharayami | (Slide both thumbs against
respective small fingers from bottom to top)
ham akasatmane pushpani samarpayami | (slide both forefingers
from top to bottom on respective thumbs from top to bottom)
yam vayvatmane dhupamagrapayami | (slide both thumbs against
respective fore fingers from top to bottom)
ram vahnyatmane dipam darsayami | (slide both thumbs against
respective fore centre from top to bottom)
vam amrutatmane divyamrutamahanaivadyam nivedayami | (slide
both thumbs against respective ring fingers from top to bottom)
sam sarvatmane samastarajopacarandevopacaran samarpayami |
(fold hands)
upasthanamantra
prata: /madhyahnika/sayam/ samdhya gayatryupasthanam karishye|
oum uttame sikare devi bumyam parvatamurdhani |
brahmanebyo hyanugnata gacca devi yathasukam||
oum visvata cakshuruta visvatomuko visvato bahuruta visvataspat|
sambahubyam dhamati sampatatrair dyavabumi janayan deva eka: |
Abhivadhanam
abivadaye ......asmi bo: (Do abhvadhaye chanting the mantra as per
your gothra – details given at the end)
Namaskaram for the devatas of directions
oum pracyai dise nama: | - indraya nama: | (turn east and fold hands)
oum agneyyai dise nama: | - agnaye nama: | (turn south east and fold
hands)
oum dakshinayai dise nama: | - yamaya nama: |(turn south and fold
hands)
 
oum nairrutyai dise nama: | - nirrutaye nama: | (turn south west and
fold hands)
oum praticyai dise nama: | -varunaya nama: | (turn west and fold
hands)
oum vayavyai dise nama: | - vayave nama: | (turn north west and fold
hands)
oum udicyai dise nama: |- somaya nama: | (turn north and fold hands)
oum aisanyai dise nama: | - isanaya nama: |(turn north east and fold
hands)
oum urdhvayai dise nama: | - brahmane nama: |(see akasa and fold
hands)
 
oum adharayai dise nama: | - anantaya nama: | (see akasa and fold
hands)
oum bumyai nama: | (see ground and fold hands)
sandhyai nama: | (fold hands)
gayatryai nama: | (fold hands)
savitryai nama: | (fold hands)
sarasvatyai nama: | (fold hands)
Kamo akarishin mantra
oum kamo akarishin manyur akarishit | oum namo nama: |
Repeat this mantra 108 times
suryaprarthana (face east in morning or west other times)
namas savitre jagadeka cakshushe jagatprasuti sthiti nasa hetave |
trayimayaya trigunatma dharine virinci narayana sangkaratmane ||
dhyeyassada savitru mandala madhyavarti narayana:
sarasi jasana sannivishta: keyuravan makara kundalavan|
kiriti hari hiranmaya vapu: dhruta sangka cakra:|
sangka cakra gadapane! dvaraka nilayacyuta |
govinda! pundarikaksha ! raksha mam saranagatam |
raksha mam saranagatam | oum nama iti |
yamaprarthana (South )
yamaya dharmarajaya mrutyave ca antakaya ca |
vaivasvataya kalaya sarvabuta kshayaya ca |
audumbaraya dadhnaya nilaya parameshthine |
vrukodaraya citraya citraguptaya vai nama: || citraguptaya vai nama
oum nama iti ||

kuberaprarthana (face north)
oum rutagm satyam param brahma purusham krushna pinggalam |    
urdhvaretam virupaksham visvarupaya vai namo nama: |
visvarupaya vai nama oum nama iti ||
namaskara: (East/West)
akasat patitam toyam yatha gaccati sagaram |
sarvadevanamaskara: kesavam prati gaccati ||
kesavam prati gaccatyom nama iti ||
abivadaye .... asmi bo: - ( do abhivadhanam as per your gothra)
Devoting fruits of Sandhya at the feet of Brahman
maya krutamidam prata:/ madhyahnika/sayam - samdhyavandanagayatrijapakyam karma sarvam sri krushnarpanam astu|
vasudevarpanam astu | oum tatsat-brahmarpanam astu ||

Praying for mercy for mistakes in doing sandhya
kayena vaca manasendriyairva buddhya atmana va prakrute:
svabavat |
karomi yadyatsakalam parasmai narayanayeti samarpayami |
(Recite “narayana” 12 times)
prayascittanyaseshani tapa:karmatmakani vai | yani tesham
aseshanam krushnanu smaranam param ||
( recite srikrushna 12 times)
(do achamanam twice as mentioned before)
oum burbuvasva: - sprinkle water at the place of japam |
oum pundarikakshaya nama: | - touch the place of japam and touch
your forehead
oum visvani deva savitarduritani parasuva | yadbadram tanna asuva |
With this sandhyavandanam comes to end
@@@------end-----@@@

No comments:

Post a Comment